वांछित मन्त्र चुनें

उषो॒ ये ते॒ प्र यामे॑षु यु॒ञ्जते॒ मनो॑ दा॒नाय॑ सू॒रयः॑ । अत्राह॒ तत्कण्व॑ एषां॒ कण्व॑तमो॒ नाम॑ गृणाति नृ॒णाम् ॥

अंग्रेज़ी लिप्यंतरण

uṣo ye te pra yāmeṣu yuñjate mano dānāya sūrayaḥ | atrāha tat kaṇva eṣāṁ kaṇvatamo nāma gṛṇāti nṛṇām ||

मन्त्र उच्चारण
पद पाठ

उषः॑ । ये । ते॒ । प्र । यामे॑षु । यु॒ञ्जते॑ । मनः॑ । दा॒नाय॑ । सू॒रयः॑ । अत्र॑ । अह॑ । तत् । कण्वः॑ । ए॒षा॒म् । कण्व॑तमः । नाम॑ । गृ॒णा॒ति॒ । नृ॒णाम्॥

ऋग्वेद » मण्डल:1» सूक्त:48» मन्त्र:4 | अष्टक:1» अध्याय:4» वर्ग:3» मन्त्र:4 | मण्डल:1» अनुवाक:9» मन्त्र:4


बार पढ़ा गया

स्वामी दयानन्द सरस्वती

जो प्रभात समय में योगाऽभ्यास करते हैं, वे किसको प्राप्त होते हैं, इस विषय का उपदेश अगले मंत्र में किया है।

पदार्थान्वयभाषाः - हे विद्वन् जो (सूरयः) स्तुति करनेवाले विद्वान् लोग ! (ते) आपसे उपदेश पाके (अत्र) इस (उषः) प्रभात के (यामेषु) प्रहरों में (दानाय) विद्यादि दान के लिये (मनः) विज्ञान युक्त चित्त को (प्रयुंजते) प्रयुक्त करते हैं वे जीवन्मुक्त होते हैं और जो (कण्वः) मेधावी (एषाम्) इन (नृणाम्) प्रधान विद्वानों के (नाम) नामों को (गृणाति) प्रशंसित करता है वह (कण्वतमः) अतिशय मेधावी होता है ॥४॥
भावार्थभाषाः - जो मनुष्य एकान्त पवित्र निरुपद्रव देश में स्थिर होकर यमादि संयमान्त उपासना के नव अंगों का अभ्यास करते हैं वे निर्मल आत्मा होकर ज्ञानी श्रेष्ठ सिद्ध होते हैं और जो इनका संग और सेवा करते हैं वे भी शुद्ध अन्तःकरण होके आत्मयोग के जानने के अधिकारी होते हैं ॥४॥
बार पढ़ा गया

स्वामी दयानन्द सरस्वती

(उषः) उषसः (ये) (ते) तव (प्र) प्रकृष्टार्थे (यामेषु) प्रहरेषु (युञ्जते) अभ्यस्यन्ति (मनः) विज्ञानं (दानाय) विद्यादिदानाय (सूरयः) स्तोतारो विद्वांसः। सूरिरिति स्तोतृना० निघं० ३।१६। (अत्र) अस्यां विद्यायाम् (अह) विनिग्रहार्थे। अह इति विनिग्रहार्थीयः। निरु० १।१५। (तत्) (कण्वः) मेधावी (एषाम्) (कण्वतमः) अतिशयेन मेधावी (नाम) सञ्ज्ञादिकम् (गृणाति) प्रशंसति (नृणाम्) विद्याधर्मेषु नायकानां मनुष्याणां मध्ये ॥४॥

अन्वय:

य उषसि योगमभ्यस्यन्ति ते किं प्राप्नुवन्तीत्याह।

पदार्थान्वयभाषाः - हे विद्वन् ! ये सूरयस्ते तव सकाशादुपदेशं प्राप्यात्रोषर्यामेषु दानाय मनोऽह प्रयुंजते ते सिद्धा भवन्ति यः कण्व एषां मृणां नाम गृणाति स कण्वतमो जायते ॥४॥
भावार्थभाषाः - ये जना एकान्ते पवित्रे निरुपद्रवे देशे स्वासीना यमादिसंयमान्तानां नवानामुपासनांगानामभ्यासं कुर्वन्ति ते निर्मलात्मानः सन्तः प्राज्ञा आप्ताः सिद्धा जायन्ते ये चैतेषां संगसेवे विदधति तेऽपि शुद्धान्तः करणा भूत्वाऽत्मयोगजिज्ञासवो भवन्ति ॥४॥
बार पढ़ा गया

माता सविता जोशी

(यह अनुवाद स्वामी दयानन्द सरस्वती जी के आधार पर किया गया है।)
भावार्थभाषाः - जी माणसे पवित्र, निरुपद्रवी एकान्त स्थळी स्थिर होऊन यम इत्यादी संयमात उपासनेच्या नऊ अंगांचा अभ्यास करतात ते निर्मल आत्मा बनून ज्ञानी, श्रेष्ठ सिद्ध होतात व जे यांचा संग व सेवा करतात तेही शुद्ध अंतःकरणाचे बनून आत्मयोग जाणण्याचे अधिकारी बनतात. ॥ ४ ॥